490

भावार्थः--The Hindi commentary was not digitized.

विष का तीन भेद.

इति कथितेषु तेषु विषमेषु मयागमतः ।
पृथगवगृह्य लक्षणगुणैस्सह विधीयते ॥
त्रिविधविकल्पितं वनजजंगमकृत्रिमतः ।
सकलमिहोपसंहृतवचोभिरशेषहितं ॥ २८ ॥

भावार्थः--The Hindi commentary was not digitized.

दशविधस्थावरविष.

स्थिरविषमत्र तद्दशविधं भवतीति मतं ।
सुविमलमूलपल्लवसुपुष्पफलप्रकरैः ॥
त्वगपि च दुग्धनिर्यसनतद्रुमसारवरै--।
रधिकसुधातुभिर्बहुविधोक्तसुकंदगणैः ॥ २९ ॥

भावार्थः--The Hindi commentary was not digitized.