491

मूलपत्रफलपुष्पविषवर्णन.

अथ कृतकारकाश्ववरमारकगुंजलता--।
प्रभृतिविषं भवेदमलमूलत एव सदा ॥
विषदलिका करंभसहितानि च पत्रविषं ।
कनकसतुंबिकादिफलपत्रसुपुष्पविषं ॥ ३० ॥

भावार्थः--The Hindi commentary was not digitized.

सारनिर्यासत्वक्धातुविषवर्णन.

विषमिह सारनिर्यसनचर्म च चिल्लतरो--
र्दिनकरतिल्वकस्नुहिगणोऽधिकदुग्धविषं ॥
जलहरितालगंधकशिलाद्युरुधातुविषं ।
पृथगथ वक्ष्यते तदनु कंदविषं विषमम् ॥ ३१ ॥

भावार्थः--The Hindi commentary was not digitized.

73
  1. बिल्ल इति पाठांतरं