महाविषसांभाविषजन्यलक्षण.

ग्रंथिजन्महृदयेप्यतिशूलं संभवेदिह महाविषदोषात् ।
संभयात्र बहुसादनजंघोरूदराद्यधिकशोफविवृद्धिः ॥ ४२ ॥

भावार्थः--The Hindi commentary was not digitized.

स्तंभितातिगुरुकंपितगात्रो मुस्तया हततनुर्मनुजस्स्यात् ।
भ्रामतः श्वसिति मुह्यति ना हालाहलेन विगताखिलचेष्टैः ॥ ४३ ॥

भावार्थः--The Hindi commentary was not digitized.