550

भावार्थः--The Hindi commentary was not digitized.

श्रृंगाटक अधिमर्मलक्षण.

जिहाघ्राणश्रवणनयनं स्वस्वसंतर्पणीनां ।
मध्ये चत्वार्यमालिनशिराणां च श्रृंगाटकानि ॥
सद्यो मृत्यून्यधिकृतशिरासंधिबंधैकसंधौ ।
केशावर्तावधिपतिरिति क्षिप्रमृत्युः प्रदिष्टः ॥ ७१ ॥

भावार्थः--The Hindi commentary was not digitized.

सम्पूर्ण मर्मोंके पांच भेद.

सप्ताधिकत्रिंशदिहोत्तमांगे मर्माणि कंठप्रभृतीष्वशेषा--।
ण्युक्तानि पंच प्रकराण्यथास्थिस्नायूरु संध्युग्रशिरास्स्वमांसैः ॥ ७२ ॥

भावार्थः--The Hindi commentary was not digitized.