552
वक्षो मर्मतलेंद्रबस्तिसहितं क्षिप्राणि सीमंतकैः ।
पार्श्वे संधियुगं बृहत्यपि तथा घ्नंत्येव कालांतरात् ॥ ७८ ॥

भावार्थः--The Hindi commentary was not digitized.

विशल्यघ्न वैकल्यकर व रुजाकरमर्म.

उत्क्षेपः स्थपनी च मर्म सुविशल्यघ्नान्यतः प्राणिनां ।
जानूर्वी विटपोक्तकक्षधरकूर्चापांगनीला क्रक--॥
न्यांसावर्त कुकुंदुरांसफलकोद्यल्लोहिताक्षाणिभि--।
र्मन्याभ्यां सफणे नितंबविधुरे तत्कूर्पराभ्यां सह ॥ ७९ ॥
क्रकाटिकाभ्यां तरुणे च मर्मणी भवंति वैकल्यकरणि कारणैः ।
सकर्चशीर्षामणिबंधगुल्फकौ रुजाकराण्यष्टविधानि देहिनाम् ॥ ८० ॥

भावार्थः--The Hindi commentary was not digitized.

मर्मोंकी संख्या.

सद्यः प्राणहराणि तान्यसुभृतामेकोनसद्विंशतिः ।
कालात्स्त्रिंशदिहैकहीनविधिना त्रीण्येव शल्योद्गमात् ॥
चत्वारिशदिहाष्टकोत्तरयुतं वैकल्यमस्यावहे--।
दष्टावेव रुजाकराणि सततं मर्माणि संख्यानतः ॥ ८१ ॥

भावार्थः--The Hindi commentary was not digitized.