553
पक्षान्मर्माभिघातक्षतयुतमनुजा वेदनाभिर्भ्रियंते ।
सद्वैद्यप्रोक्तयुक्ताचरणविविधभैषज्यवर्गैः कदाचित् ॥
जीवंतोप्यंगहीना बधिरचलशिरस्कन्धमूकोन्मदभ्रा--।
न्तोद्वृत्ताक्षा भवंति स्वरविकलतया मन्मना गद्गदाश्च ॥ ८२ ॥

भावार्थः--The Hindi commentary was not digitized.

मर्मवर्णन के उपसंहार.

मर्मांगुष्ठसमप्रमाणमखिलैरुग्रामयैर्वा क्षतै--।
रन्ते विद्धमिहापि मध्यमहतं पार्श्वाभिसंघट्टितम् ॥
तत्तत्स्थानविशेषतः प्रकुरुते स्वात्मानुरूपं फलं ।
तद्ब्रूयाद्भिषगत्र मोहमपनीयाप्तोपदिष्टागमात् ॥ ८३ ॥

भावार्थः--The Hindi commentary was not digitized.