554

उग्रादित्याचार्य का गुरुपरिचय.

श्रीनंद्याचार्यादशेषागमज्ञाद्ज्ञात्वा दोषान् दोषजानुग्ररोगान् ।
तद्भैषज्यप्रक्रमं चापि सर्वं प्राणावादादेतदुध्दृत्य नीतम् ॥ ८४ ॥

भावार्थः--The Hindi commentary was not digitized.

अष्टांगोंके प्रतिपादक पृथक् २ आचार्यों के शुभनाम.

शालाक्यं पूज्यपादप्रकटितमधिकं शल्यतंत्रं च पात्र--।
स्वामिप्रोक्तं विषोग्रग्रहशमनविधिः सिद्धसेनैः प्रसिद्धैः ॥
काये या सा चिकित्सा दशरथगुरुभिर्मेघनादैः शिशूनां ।
वैद्यं वृष्यं च दिव्यामृतमपि कथितं सिंहनादैर्मुनींद्रैः ॥ ८५ ॥

भावार्थः--The Hindi commentary was not digitized.

78
  1. सिंहसेनै इति क पुस्तके ।