531

दश+औषधकाल.

संशमनाग्निदीपनरसायनबृंहणलेखनोक्तसां--।
ग्राहिकवृष्यशोषकरणान्विततद्विलयमधोर्ध्वभा ॥
गोभयभागशुद्धिसविरेकविषाणि विषौषधान्यपि ।
प्राहुरशेषभेषजकृताखिलकर्मसमस्तवेदिनः ॥ १७ ॥

भावार्थः--The Hindi commentary was not digitized.

दश+औषधकाल.

निर्भक्त, प्राग्भक्त, ऊर्ध्वभक्त व मध्यभक्तलक्षण.

प्रातरिहौषधं बलवतामखिलामयनाशकारणं ।
प्रागपि भक्ततो भवति शीघ्रविपाककरं सुखावहम् ॥
ऊर्ध्वमथाशनादुपरि रोगगणानपि मध्यगं ।
स्वमध्यगान्विनाशयति दत्तमिदं भिषजाधिजानता ॥ १८ ॥

भावार्थः--The Hindi commentary was not digitized.