अंतरभक्तसभक्तलक्षण.

अंतरभक्तमौषधमथाग्निकरं परिपीयते तथा ।
मध्यगते दिनस्य नियतोभयकालसुभोजनांतरे ॥
औषधरोषिबालकृशवृद्धजने सहसिद्धमौषधै--।
र्देयमिहाशनं तदुदितं स्वगुणैश्च सभक्तनामकं ॥ १९ ॥

भावार्थः--The Hindi commentary was not digitized.