532

अंतरभक्तसभक्तलक्षण.

अंतरभक्तमौषधमथाग्निकरं परिपीयते तथा ।
मध्यगते दिनस्य नियतोभयकालसुभोजनांतरे ॥
औषधरोषिबालकृशवृद्धजने सहसिद्धमौषधै--।
र्देयमिहाशनं तदुदितं स्वगुणैश्च सभक्तनामकं ॥ १९ ॥

भावार्थः--The Hindi commentary was not digitized.

सामुद्गमुहुर्मुहुलक्षण.

ऊर्ध्वमधःस्वदोषगणकोपवशादुपयुज्यते स्वसा--।
मुद्गविशेषभेषजमिहाशनतः प्रथमावसानयोः ॥
श्वासविशेषवहुहिक्किषु तीव्रतरप्रतीतसो--।
द्गारिषु भेषजान्यसकृदत्र मुहुर्नुहुरित्युदीरितं ॥ २० ॥

भावार्थः--The Hindi commentary was not digitized.