मृदुचिक्कणखरचिक्कणपाकलक्षण.

स्नेहवरौषधाधिकविवेकगुणं मृदुपाकमादिशेत् ।
स्नेहविविक्तकल्कबहुपिच्छिलतो भवतीह चिक्कणं ॥
कल्कमिहांगुलिद्वय विमर्दनतः सहसैव वर्तुली--।
भूतमवेक्ष्य तं खरसुचिक्कणमाहुरतोतिदग्धता ॥ २६ ॥
535

भावार्थः--The Hindi commentary was not digitized.