539

भावार्थः--The Hindi commentary was not digitized.

विशिष्ट रोगों में विशिष्टस्वप्न व निष्फलस्वप्न.

शोणितपित्तपाण्डुकफमारुतरोगिषु रक्तपीतपा--।
ण्डुप्रकरारुणाभबहुवस्तुनिदर्शनतो मृतिस्तु ते--॥
षां क्षयरोगिणामपि च वानरबंद्युतया यथाप्रकृ--।
त्यात्मविचिंतितान्यखिलदर्शनकान्यफलानि वर्जयेत् ॥ ३५ ॥

भावार्थः--The Hindi commentary was not digitized.

दुष्ट स्वप्नों के फल.

स्वस्थजनोऽचिरादधिकरोगचयं समुपैति चातुरो ।
मृत्युमुखं विशत्यसदृशासुरनिष्ठुररूपदुष्टदु--॥
स्वप्ननिदर्शनादरललामसुखाभ्युदयैकहेतुसु--।
स्वप्नगणान्ब्रवीम्युरुतरामयसंहतिभेदवेदिनम् ॥ ३६ ॥

भावार्थः--The Hindi commentary was not digitized.