544

कूर्चकूर्च शिरगुन्फ मर्म.

मध्यात्पादस्योभयत्रोपरिष्टात् ।
कूर्चो नाम्नात्र क्षते तद्भ्रमः स्यात् ॥
गुल्फाधस्तात्कूर्चशीर्षोतिदुःखं ।
शोफो गुल्फे स्तब्धसुप्तिस्वरुक्च ॥ ५० ॥

भावार्थः--The Hindi commentary was not digitized.

इंद्रवस्ति जानुमर्म.

पार्ष्णिप्रत्यूर्धस्वजंघार्धभागे ।
रक्तस्रावादिंद्रवस्तौ मृतिस्स्यात् ॥
जंघोर्वोः संधौ तु जानुन्यमोधं ।
खंजत्वं तत्र क्षते वेदना च ॥ ५१ ॥

भावार्थः--The Hindi commentary was not digitized.

आणि व उवामर्म.

जानुन्यूर्ध्वं त्र्यंगुलादाणिरुक्च ।
स्थाब्ध्यं सक्त्थ्नः शोफवृद्धिः क्षतेऽस्मिन् ॥
ऊर्वोर्मध्ये स्यादिहोर्वीति मर्म ।
रक्तस्रावात्सक्त्थ्निशोफक्षयश्च ॥ ५२ ॥

भावार्थः--The Hindi commentary was not digitized.