कपाल, अपस्तम्भमर्मलक्षण.

अथांसकूटादुपरि स्वपार्श्वयोः कपालकाख्ये भवतस्तु मर्मणी ।
तयोश्च मृत्यू रुधिरेऽतिपूयतां गते पुनर्वातवहे तथापरे ॥ ५९ ॥
प्रधाननाड्यारुभयत्र वक्षसो मतेस्त्वपस्तंभविशेषमर्मणी ।
ततश्च मृत्युर्भवतीह देहिनां स्ववातपूर्णोदरकासनिस्वनैः ॥ ६० ॥

भावार्थः--The Hindi commentary was not digitized.

77 547
  1. हसे ग्रंथांतरो में अपलाप भी कहते हैं ।