शुद्धरक्तका लक्षण व अशुद्धरक्त के निकालने का फल.

रक्तं जीव इति प्रसन्नमुदितं देहस्य मूलं सदा--।
धारं सोज्वलवर्णपुष्टिंजननं शिष्टो भिषग्रक्षयेत् ॥
दुष्टं सत्क्र मवेदिनात्वपहृतं कुर्यात्प्रशांतिं रुजा--।
मारोग्यं लघुतां तनोश्च मनसः सौम्यं दृढात्मेंद्रियम् ॥ ६१ ॥

भावार्थः--The Hindi commentary was not digitized.

582