शिराव्यधका अवस्थविशेष.

विस्राव्यं नैव शीते न च चटुलकठोरातपे नातितप्ते--।
नास्विन्ने स्निग्धरूक्षे न च बहुविरसाहारमाहारिते वा ॥
नाभुक्ते भुक्तमंतं द्रवतरमशनं स्वल्पमत्यंतशीतं ।
शीतं तोयं च पीतं रुधिरमपहरेत्तस्य तं तद्विदित्वा ॥ ६४ ॥

भावार्थः--The Hindi commentary was not digitized.

583