चतुर्विधकर्म

वैद्यं कर्म चतुर्विधं व्यभिहितं क्षाराग्निशस्त्रौषधै--।
स्तत्रैकेन सुकर्मणा सुविहितेनाप्यामयस्साध्यते ॥
द्वाभ्यां कश्चिदिह त्रिभिर्गुरुतरः कश्चिच्चतुर्भिस्सदा ।
साध्यासाध्यविदत्र साधनतमं ज्ञात्वा भिषक्साधयेत् ॥ ६ ॥

भावार्थः--The Hindi commentary was not digitized.