561 
भावार्थः--The Hindi commentary was not digitized.
चतुर्विधकर्म
वैद्यं कर्म चतुर्विधं व्यभिहितं क्षाराग्निशस्त्रौषधै--।
स्तत्रैकेन सुकर्मणा सुविहितेनाप्यामयस्साध्यते ॥
                                                                द्वाभ्यां कश्चिदिह त्रिभिर्गुरुतरः कश्चिच्चतुर्भिस्सदा ।
साध्यासाध्यविदत्र साधनतमं ज्ञात्वा भिषक्साधयेत् ॥ ६ ॥
                                                                भावार्थः--The Hindi commentary was not digitized.
चतुर्विधकर्मजन्य+आपत्ति.
तेषामेव सुकर्मणां सुविहितानामप्युपेक्षा क्रिया ।
स्वज्ञानादथवातुरस्य विषमाचाराद्भिषग्मोहतः ॥
                                                                योगायोगगुणातियोगविषमव्यापारनैपुण्यवै--।
कल्यादत्र भवंति संततमहासंतापकृद्व्यापदः ॥ ७ ॥
                                                                भावार्थः--The Hindi commentary was not digitized.