अग्निकर्म के अयोग्य मनुष्य.

वर्ज्या वन्हिविधानतः प्रकृतिपित्तश्चातिभिन्नोदरः ।
क्षीणोंतःपरिपूर्णशोणितयुतः श्रांतस्सशल्यश्च यः ॥
स्वेद्याश्च नरा बहुव्रणगणैः संपीडिताश्चान्यथा ।
दग्धस्यापि चिकित्सतं प्रतिपदं वक्ष्यामि सल्लक्षणैः ॥ २३ ॥

भावार्थः--The Hindi commentary was not digitized.