अन्यथा दग्धका चतुर्भेद.

स्पृष्टं चैव समं च दग्धमथवा दुर्दग्धमत्यंतद--।
ग्धं चेत्तत्र चतुर्विधं ह्यभिहितं तेषां यथानुक्रमात् ॥
वक्ष्ये लक्षणमप्यनूनवरभैषज्वक्रियां चातुर ।
स्याहारादिविधानमप्यनुमतं मान्यैर्जिनेंद्रैस्सदा ॥ २४ ॥
80 568

भावार्थः--The Hindi commentary was not digitized.

  1. अव्यध्या इति पाठांतरं ।