सम्यग्दग्धचिकित्सा.

सम्यग्दग्धमिहाज्यलिप्तमसकृत् सच्चंदनैः क्षीरवृ--।
क्षत्वग्भिः सतिलैः सयष्टिमधुकैः शाल्यक्षतैः क्षीरसं--॥
पिष्टैरिक्षुरसेन वा घृतयुतैः छिन्नोद्भवांभोजब--।
र्गैः वा गैरिकया तुगासहितया वा लेपयेदादरात् ॥ २८ ॥

भावार्थः--The Hindi commentary was not digitized.