पिंगलामूषिकाशङ्कुमुखीलक्षण.

आरक्तातिसुवृत्तपिंगलतनुः पिंगानना पिंगला ।
या घंटाकृतिमूषिकाप्रभवपुर्गंधा च सा मूषिका ॥
या शीघ्रं पिवतीह शीघ्रगमना दीर्घातितीक्ष्णानना ।
सा स्याच्छङ्कुमुखी यकृन्निभतनुर्वर्णेन गंधेन च ॥ ४१ ॥

भावार्थः--The Hindi commentary was not digitized.