601
यच्चाध्मानमतिप्रवाहणमिति व्यापच्च तासां यथा--।
संख्यं लक्षणतच्चिकित्सितमतो वक्ष्यामि संक्षेपतः ॥ ५४ ॥

भावार्थः--The Hindi commentary was not digitized.

विरेचनका ऊर्ध्वगमन व उसकी चिकित्सा.

यस्यावांतनरस्य चोल्वणकफस्यामांतकस्यातिदु--
र्गंधाहृद्यमतिप्रभूतमथवा दत्तं विरेकौषधम् ॥
ऊर्ध्वं गच्छति दोषवृद्धिरथवाप्यत्युग्ररोगोद्धतिं ।
तं वांतं परिशोधयेदतितरां तीक्ष्णैर्विरेकौषधैः ॥ ५५ ॥

भावार्थः--The Hindi commentary was not digitized.

वमनका अधोगमन व उसकी चिकित्सा.

यस्यात्यंतबुभुक्षितस्य मृदुकोष्ठस्यातितीक्ष्णानल--।
स्यात्यंते बमनौषधं स्थितिमतोपेतं ह्यधो गच्छति ॥