कुछ व्यापत्तियोंका नामांतर.

विरेचने या परिकर्तिरुक्ता गलाक्षतिः सा वमने प्रदिष्टा ।
अधः परिस्रावणमूर्ध्वभागे कफप्रसेको भवतीति दृष्टः ॥ ८६ ॥
प्रवाहिकाधः स्वयमेव चोर्ध्वं भवेत्तथोद्गार इतीह शुष्कः ।
इति क्रमात्पंचदश प्रणीताः सहौषधैर्व्यापद एव साक्षात् ॥ ८७ ॥

भावार्थः--The Hindi commentary was not digitized.

613