बस्तिप्रणिधान में चलितादिव्यापच्चिकित्सा.

अथेह नेत्रं चलितं विवर्तितस्तथैव तिर्यग्विहितं गुदक्षतम् ।
करोति तत्र व्रणवच्चिकित्सितं विधाय संस्वेदनमाचरेद्भिषक् ॥ ९० ॥

भावार्थः--The Hindi commentary was not digitized.