औषधदोषजव्यापत्ति और उसकी चिकित्सा.

प्रयोजितस्नेहगणोऽल्पमात्रिका । भवेदकिंचित्कर एव संततम् ।
तथैव मात्रधिकतामुपागता । प्रवाहिकामावहतीति तत्क्षणात् ॥ १०२ ॥
प्रवाहिकायामपि तत्क्रियाक्रमः । सुशीतलं चोष्णतरं च भेषजम् ।
करोति वातप्रबलं च पैत्तिकं । गुदोपतापं लवणाधिकं द्रवम् ॥ १०३ ॥
अथात्र संशोधनबस्तिरुत्तमं विरेचनं च क्रियतेऽत्र निश्चितैः ।

भावार्थः--The Hindi commentary was not digitized.