621

जीवादान व उस की चिकित्सा.

इहातियोगेऽप्यतिजीवशोणितं । प्रवर्तते यत्खलु जीवपूर्वकम् ॥
तदेवमादानमुदाहृतं जिनै--। र्विरेचनाक्तें सचिकित्सितं भवेत् ॥ १२२ ॥

भावार्थः--The Hindi commentary was not digitized.

बस्तिव्यापद्वर्णनका उपसंहार.

इत्येवं विविधविकल्पबस्तिकार्य--।
व्यापत्सु प्रतिपदमादराच्चिकित्सा ।
व्याख्याता तदनु यथाक्रमेण ।
बस्तिव्यापारं कथितमपीह संविधास्ये ॥ १२३ ॥

भावार्थः--The Hindi commentary was not digitized.

अनुबस्तिविधि.

शास्त्रज्ञः कृतवति सद्विरेचनेऽस्मिन् ।
सप्ताहर्जनितबलाय चाहृताय ॥
स्नेहाख्यं कथितसमस्तबस्तिकार्यं ।
तं कुर्यात्पुरुषवयो बलानुरूपम् ॥ १२४ ॥

भावार्थः--The Hindi commentary was not digitized.