बस्तिके गुण.

एवं दत्तः सुबस्तिः प्रथमतरमिह स्नेहयेद्वंक्षणे त--।
द्वस्तिः सम्यग्द्वितीयः सकलतनुगतं वातमुध्दूय तिष्ठेत् ॥
तेजोवर्णं बलं चावहति विधियुतं सत्तृतीयश्चतुर्थः ।
साक्षात्सम्यग्रसं तं रुधिरमिह महापंचमोऽयं प्रयुक्तः ॥ १३६ ॥
षष्टस्तु स्नेहबस्तिर्पिशितमिहरसान् स्नेहयेत्सप्तमोऽसौ ।
साक्षादित्यष्टमोऽयं नवम इह महानस्थिमज्जानमुद्य--॥
च्छुक्रोद्भूतान्विकारान् शमयति दशमो ह्येवमेव प्रकरा--।
द्दद्याद्दत्तं निरूहं तदनु नवदशाष्टौ तथा स्नेहवस्तिः ॥ १३७ ॥

भावार्थः--The Hindi commentary was not digitized.