वातादिदोषों से अभिभूत स्नेहं के उपद्रव.

वाते वक्त्रं कषायं भवति विषमरूक्षज्वरो वेदनाढ्यः ।
पित्तेनास्यं कटुः स्यात्तदपि च बुहुपित्तज्वरः पीतभावः ॥
श्लेष्मण्येवं मुखं संभवति मधुरमुत्क्लेदशीतज्वरोऽपि ।
श्लेष्मःछर्दिप्रसेकस्तत इह हितकृद्दोषभेदान्निरूहः ॥ १४० ॥

भावार्थः--The Hindi commentary was not digitized.

627