अच्छपान के योग्य रोगी व गुण.

नरो यदि क्लेशपरो बलाधिकः स्थिरस्स्वयं स्नेहपरोऽतिशीतले ॥
पिवेदृतौ केवलमेव तद्घृतं सदाच्छपानं हि हितं हितैषिणाम् ॥ ९ ॥

भावार्थः--The Hindi commentary was not digitized.