585

अथ द्वाविंशः परिच्छेदः

मंगलाचरण व प्रतिज्ञा.

जिनेश्वरं विश्वजनार्चितं विभुं प्रणम्य सर्वौषधकर्मनिर्मित--।
प्रतीतदुर्व्यापदभेदभेषजप्रधानसिद्धांतविधिर्विधास्यते ॥ १ ॥

भावार्थः--The Hindi commentary was not digitized.

स्नेहनदिकर्म यथावत् न होनेसे रोगोंकी उत्पत्ति.

अथाज्यपानाद्यस्विलौषधक्रियाक्रमेषु रोगाः प्रभवंति देहिनाम् ।
भिषग्विशेषाहितमोहतोऽपि वा तथातुरानात्मतयापचारतः ॥ २ ॥

भावार्थः--The Hindi commentary was not digitized.

घृतपानका योग, अयोगादि के फल.

घृतस्य पानं पुरुषस्य सर्वदा रसायनं साधुनियोजितं भवेत् ।
तदेव दोषावहकारणं नृणामयोगतो वाप्यथवातियोगतः ॥ ३ ॥

भावार्थः--The Hindi commentary was not digitized.