वमनका गुण.

एवं संशमने कृते कफकृता रोगा विनश्यंति ते ।
तन्मूलेऽपहृते कफे जलजसंघाता यथा ह्यंभसि ॥
याते सेतुविभेदनेन नियतं तद्योगविद्वामये--।
द्वाम्यप्राप्तिनिषेधशास्त्रमखिलं ज्ञात्वा भिषग्भेपजैः ॥ ४१ ॥
596

भावार्थः--The Hindi commentary was not digitized.