विबिध कोष्ठो में औषधयोजना.

मृद्वी स्यादिह सन्मृदावतितरां क्रूरे च तीष्णा मता ।
मध्याख्येऽपि तथैव साधुनिपुणैर्मध्या तु मात्रा कृता ॥
अप्राप्तं बलतो मलंगमयुतं नेच्छेत्सपित्तौषधम् ॥
प्राप्तं वापि न वारयेदतितरां वेगं विघातावहम् ॥ ४५ ॥

भावार्थः--The Hindi commentary was not digitized.