पलितनाशक लेप.

आम्रास्थ्यंतरसार चूर्णसदृशं लोहस्य चूर्णं तयो--
स्तुल्यं स्यात्त्रिफलाविचूर्णमतुलं नीलांजनस्यापि च ॥
एतच्चूर्ण चतुष्टयं त्रिफलया पक्वोदकैः षड्गुणै--।
स्तैलेन द्विगुणेन मर्दितमिदं लोहस्य पात्रे स्थितम् ॥ ८८ ॥
धान्ये मासचतुष्टयं सुविहिते चोध्द्दृत्य तत्पूजयि--।
त्वालिम्पेत्त्रिफलांबुधौतसितसकेंशांच्छशांकोपमान् ॥
तत्कुर्यात्क्षणतोऽभ्रवभ्द्रमरसंकाशानशेषान्मुखे ।
विन्यस्यामललोहकांतकृतसद्वृत्तं तु संधारयेत् ॥ ८९ ॥

भावार्थः--The Hindi commentary was not digitized.

662