662

केशकृष्णीकरणपर लेप.

मृद्वस्थीनि फलानि चूततरुसंभूतानि संगृह्य सं ।
चूर्ण्यायस्कृतकोलजैः पलशतं तैलाढके न्यस्य तै--॥
रत्रैव त्रिफलाकषायमपि च द्रोणं घटे संस्कृते ।
{??}सं वरधान्यकूपनिहितं चोक्तक्रमाल्लेपयेत् ॥ ९० ॥

भावार्थः--The Hindi commentary was not digitized.

केशकृष्णीकरण तृतीय विधि.

भृंगायस्त्रिफलाशनैः कृतमिदं चूर्णं हितं लोहित--।
एवं च त्रिफलांभसा त्रिगुणितेनालोड्य संस्थापितम् ॥
प्रातस्तज्जलनस्यपानविधिना संमर्द्य संलेपनैः ।
केशाः काशसमा भ्रमद्भ्रमरसंकाशा भवेयुः क्षणात् ॥ ९१ ॥

भावार्थः--The Hindi commentary was not digitized.

98
  1. कीर्त्या इति पाठांतरं.