वातादि दोषदूषित रजोवीर्य के रोग लक्षण.

वातादिदोषनिहतं खलु शुक्ररक्तं ।
ज्ञेयं स्वदोषकृतलक्षणवेदनाभिः ॥
गंधस्वरूपकुणपं बहुरक्तदोषात् ।
ग्रंथिप्रभूतबहुलं कफवातजातम् ॥ ८ ॥
पूयो भवत्यतितरां बहलं सपूति ।
प्रोत्पित्तशोणितविकारकृतं तु बीजम् ॥
स्यात्सन्निपातजनितं तु पुरीषगंधं ।
क्षीणं क्षयादथ भवेद्बहुमैथुनाच्च ॥ ९ ॥

भावार्थः--The Hindi commentary was not digitized.