शुक्र व आर्तव विकार की चिकित्सा.

एतेषु पंचसु च शुक्रमयामयेषु स्नेद्दादिकं विधिमिहोत्तरबस्तियुक्तम् ।
कुर्यात्तथार्तवविकारगणेषु चैव तच्छुद्धये विविधशोधनसत्कषायान् ॥ १४ ॥
कल्कान् पिबेच्च तिलतैल युतान्यथावत् पथ्यान्यथाचमनधूपनलेपनानि ।
संशोधनानि विदधीत विधानमार्गाद्योन्यामथार्तवविकारविनाशकानि ॥ १५ ॥

भावार्थः--The Hindi commentary was not digitized.