641

भावार्थः--The Hindi commentary was not digitized.

स्त्री पुरुष व नपुंसक की उत्पत्ति.

शुद्धार्तवप्रंबलतः कुरुतेऽत्र कन्यां शुक्रस्य चाप्यधिकतो विदधाति पुत्रम् ।
तत्साम्यमाशु जनयेद्धि नपुंसकत्वं कर्मप्रधानपरिणामविशेषतस्तत् ॥ १९ ॥

भावार्थः--The Hindi commentary was not digitized.

गर्भादानविधि.

शुद्धार्तवामधिकशुद्धतरात्मशुक्र ब्रह्मव्रतस्स्वयमिहाधिकमासमात्रम् ।
स्नातश्चतुर्थदिवसप्रभृति प्रयत्नाद्यायान्नरः स्वकथितेषु हि पुत्रकामः ॥ २० ॥

भावार्थः--The Hindi commentary was not digitized.

ऋतुकाल व सद्योगृहीतगर्भलक्षण.

दृष्टार्तवं दशदिनं प्रवदंति तद्ज्ञाः साक्षाददृष्टमपि षोडशरात्रमाहुः ।
सद्यो गृहीतवरगर्भसुलक्षणत्वं ग्लानिश्रमक्लमतृषोदरसंचलस्स्यात् ॥ २१ ॥
92
  1. मधि मथि तेषु इति पाठांतरं ।