धूमसेवन का गुण.

तेनेंद्रियाणि विमलानि मनःप्रसादो ।
दार्ढ्यं सदा दशनकेशचयेषु च स्यात् ॥
श्वासातिकासवमथुस्वरभेदनिद्रा--।
काचप्रलापकफसंस्रवनाशनं स्यात् ॥ ४५ ॥

भावार्थः--The Hindi commentary was not digitized.

तंद्रा प्रतिश्यायनमत्र शिरोगुरुत्वं ।
दुर्गंधमाननगतं मुखजातरोगान् ॥
धूमो विनाशयति सम्यगिह प्रयुक्तो ।
योगातियोगविपरीतविधिप्रवीणैः ॥ ४६ ॥

भावार्थः--The Hindi commentary was not digitized.