गंडूष के द्रव का प्रमाण और कवलविधि.

गंडूषसद्रवगतं परिमाणमत्र प्रोक्तं मुखार्धमिति नान्यदतोस्ति किंचित् ।
पूर्णे मुखे भवति तद्द्रवमत्र चाल्यं हीनं न दोषहरमत्र भवेदशेषम् ॥ ५५ ॥

भावार्थः--The Hindi commentary was not digitized.

तस्मान्मुखार्धपरिमाणयुतं द्रवं तं निश्शेषदोषहरणाय विधेयमेवं ।
शुष्कौषधैश्च कबलं विधिवद्विधाय संचर्व्यतां हरणमिच्छदशेषदोषम् ॥ ५६ ॥

भावार्थः--The Hindi commentary was not digitized.