673
रसेंद्रमथ शोधयेत्सुरुचिरेष्टकेणान्वितं ।
स्तनोद्भवरसेन सम्यगवमर्द्य खल्वोपले ॥
सुधौतमुरुकांजिकाविपुलपात्रदोलागतं ।
पचेत्त्रिकटुकांजिकालवणवर्गहिंगूर्जितम् ॥ १३ ॥
एवं दिनत्रयमखण्डितवन्हिकुण्डे ।
स्विन्नस्सुखोष्णतरकांजिकया सुधौतः ॥
शुद्धो रसो भवति राक्षस एव साक्षात् ।
सर्वं चरत्यपि च जीर्णयतीह लोहम् ॥ १४ ॥

भावार्थः--The Hindi commentary was not digitized.

तं विक्ष्य भास्करनिभप्रभया परीतं ।
सिद्धान्प्रणम्य सुरसं परिपूज्य यत्नात् ॥
दद्यात्तथाधिकृतबीजमिहातिरक्तम् ।
सरंजिते फलरसायनपादशांऽशम् ॥ १५ ॥
गर्भद्रुतेः क्रमत एव हि जीर्णयित्वा ।
सूक्ष्मांबरद्विगुणितावयवसृतं तं ॥
क्षारत्रयैः त्रिकटुकैर्लवैणस्तथाम्लैः ।
संभावितैर्विडवरैरधरोत्तरस्यैः ॥ १६ ॥
रम्भापलाशकमलोद्भवपत्रवर्गै--।
र्बद्धं चतुर्गुणितजीरकया च दोलां ॥
संस्वेदयेद्विपुलभाजनकांजिकायां ।
रात्रौ तथा प्रतिदिनं विदधीत विद्वान् ॥ १७ ॥
102
  1. धृति इति पाठांतरं ॥