रस प्रयोग विधि.

हेमाभ्रकं पटलिकं पटुवज्रकाख्यं ।
संपेषयेल्लवणटङ्कणकोषणेन ॥
सार्धं पुनर्नवरसेन निबंधवेणी--।
नाद्यान्निधाय विपचेद्वरकांजिकायाम् ॥ २२ ॥
नाले प्रचोद्य सकलद्रवतां गतां त--।
103 104 105 676
द्विज्ञाय खल्वदृषदी प्रणिधाय धीमान् ॥
सौवर्णचूर्णसहितां परिमर्द्य सम्य--।
क्संयोजयेद्रसवरेण सहैकवारम् ॥ २३ ॥
द्वंद्वोरुमेढकविधानत एव सम्य--।
क्संमर्द्य सोष्णवरकांजिकया सुधौतं ॥
सूक्ष्मांबरद्विगुणितावयवसृतं तं--।
संस्वेदयेत्कथितचारुबिडैश्च सार्धम् ॥ २४ ॥

भावार्थः--The Hindi commentary was not digitized.

तीक्ष्णं निचूर्ण्य वरमाक्षिकधातुचूर्ण--।
व्यामिश्रमुष्णवरकांजिकया सुधौतं ॥
उत्क्वाथ्य साधु बहुशः परिशोधयेच्च ।
गोमूत्रतक्रतिलजंद्विरजेंद्रतोयैः ॥ २५ ॥
एतत्कनत्कनकचूर्णयुतं सुतीक्ष्णं ।
माक्षीकचूर्णमपि षड्गुणमत्र दद्यात् ॥
भास्वद्रसेंद्रवरभोजनमल्पमल्पं ।
गर्भद्रुतिक्रमत एव सुजीर्णयेच्च ॥ २६ ॥
106 107 677
मध्ये सुवर्णवरमाक्षिकधातुचूर्णं ।
दद्यात्समं रसवरस्य सुवर्णमेव ॥
पश्चान्महाग्निपरिविद्धमतीव शुद्धं ।
बीजोत्तरं तदपि जीर्णय पादमर्धम् ॥ २७ ॥
तं स्वच्छपिच्छिलरसं पटुशुद्धमुद्य--।
न्मूषागतं सुविहितान्यसुभाजनस्थम् ॥
भूमौ निधाय पिहितं तु वितस्तिमात्रं ।
तस्योपरि प्रतिदिनं विदधीत चाग्निम् ॥ २८ ॥
मासं निरंतरमिहाग्निनिभावितं तं ।
चोध्दृत्य पूजितमशेषसुपूजनाग्रैः ॥
संशुद्धताम्रवरतारदलं प्रलिंपे--।
न्मेघेरुनादरसमर्दितसद्रसेंद्रम् ॥ २९ ॥

भावार्थः--The Hindi commentary was not digitized.

108 678
  1. दहेत् इति पाठांतरं

  2. रदभ्रं इति पाठांतरं

  3. रूक्षां इति पाठांतरं

  4. द्विरद इति पाठांतरं ॥

  5. प्रति इति पाठांतरं ॥

  6. बद्ध इति पाठांतरं ॥