सिद्धरस माहात्म्य.

एवं प्रोक्तमहाष्टकर्मभिरलं बद्धो रसो जीवव--।
त्ख्यातस्तत्परिकर्ममुक्तसमये शुद्धस्स्वयं सिद्धवत् ॥
ज्ञात्वा जीवसमानतामपि रसे देवोपमस्सर्वदा ।
सचित्योप्यणिमादिभिः प्रकटितैरुद्यद्गुणौघैस्सदा ॥ ४३ ॥

भावार्थः--The Hindi commentary was not digitized.