दीपनयोग.

दीपांस्तावदलक्तकानि पटलान्याहृत्य रक्तोज्वलान् ।
वगैर्गन्धकसद्विषैस्तनरसेनामर्दनैर्लेपयेत् ॥
684
तत्रास्थाप्य रसं गृहीतकनकं बध्वा च सूक्ष्मांवरो--।
त्खण्डैः पुट्टालिकां करंजतिलजैरादीपयेद्दीपिकाम् ॥ ५२ ॥

भावार्थः--The Hindi commentary was not digitized.

तत्र प्रलेपनविधावतिरंजकः स्यात् ।
उच्छिष्टनामकरसः कृतकल्कको वा ॥
योऽयं भवेदधिकवेदकशक्तियुक्तो ।
लोहैस्सहैव परिवर्तयतीह बद्धः ॥ ५३ ॥

भावार्थः--The Hindi commentary was not digitized.