710

भावार्थः--The Hindi commentary was not digitized.

द्विरात्रिकमरणचिन्ह.

जलैस्सुशीतैर्हिमशीतलोपमैः प्रसिच्यतो यस्य न रोमहर्गः ।
न वेत्ति यस्सर्वशरीरसत्क्रियां नरो न जीवेद्द्विदिनात्परं सः ॥ २५ ॥

भावार्थः--The Hindi commentary was not digitized.

एकरात्रिकमरणचिन्ह.

श्रुणोति योप्येव समुद्रघोषमप्यपांगगं ज्योतिरतिप्रयत्नतः ।
यथा न पश्येदथवा न नासिका नरश्च जीवेद्दिवसं न चापरम् ॥ २५ ॥

भावार्थः--The Hindi commentary was not digitized.

त्रैवार्षिक+आदिमरणचिन्ह.

पादं जंघां स्वजानूरुकटिकुक्षिगलांस्त्वलं ।
हस्तषाह्वांसवक्षोऽगं शिरश्च क्रमतो यदा ॥ २७ ॥
न पश्येदात्मनच्छायां क्रमान्त्रिद्व्येकवत्सरं ।
मासान्दश तथा सप्तचतुरेकान्स जीवति ॥ २८ ॥
तथा पक्षाष्टसत्त्रीणि दिनान्येकाधिकान्यपि ।
जीवेदिति नरो मत्वा त्यजेदात्मपरिग्रहम् ॥ २९ ॥

भावार्थः--The Hindi commentary was not digitized.