रिष्टर्वणनका उपसंहार.
उग्रादित्यमुनींद्रवाक्प्रकटितं स्वस्थेषु रिष्टं विदि--।
त्वा तत्सन्मुनयो मनस्यनुदिनं संधार्य धैर्यादिकान् ॥
                                                            संसारस्य निरूपितानपि जराजन्मोरुमृत्युक्रमान् ।
देहस्याध्रुवतां विचिंत्य तपसा ज्येष्ठा भवेयुस्सदा ॥
                                                            भावार्थः--The Hindi commentary was not digitized.
इति जिनबक्त्रनिर्गतसुशास्त्रमहांबुनिधेः ।
सकलपदार्थविस्तृततरंगकुलाकुलतः ॥
                                                            उभयवार्थसाधनतटद्वयभासुरतो ।
निसृतमिदं हि शीकरनिभं जगदेकहितम् ॥ ३८ ॥
                                                            भावार्थः--The Hindi commentary was not digitized.
- 
                                                                        
सत्प्रयाबा इति पाठांतरं ॥
↩