गंथकर्ता की प्रशस्ति.

श्रीविष्णुराजपरमेश्वरमौलिमाला--।
संलालितांघ्रियुगलः सकलागमज्ञः ॥
आलापनीयगुणसोन्नत सन्मुनीद्रः ।
श्रीनंदिनंदितगुरुर्गुरुरूर्जितोऽहम् ॥ ५१ ॥

भावार्थः--The Hindi commentary was not digitized.

तस्याज्ञया विविधभेषजदानसिध्यै ।
सद्वैद्यवत्सलतपः परिपूरणार्थम् ॥
शास्त्रं कृतं जिनमतोध्दृतमेतदुद्यत् ।
कल्याणकारकमिति प्रथितं धरायाम् ॥ ५२ ॥

भावार्थः--The Hindi commentary was not digitized.

इत्येतदुत्तरमनुत्तरमुत्तमज्ञैः विस्तीर्णवस्तुयुतमस्तसमस्तदोषं ।
प्राग्भाषितं जिनवरैरधुना मुनींद्रोग्रादित्यपण्डितमहागुरुभिः प्रणीतम् ॥ ५३ ॥
702

भावार्थः--The Hindi commentary was not digitized.

सर्वार्धाधिकमागधीयविलसद्भाषाविशेषोज्ज्वलात् ।
प्राणावायमहागमादवितथं संगृह्य संक्षेपतः ॥
उग्रादित्यगुरुर्गुरुर्गुरुगुणैरुद्भासि सौख्यास्पदं ।
शास्त्रं संस्कृतभाषया रचितवानित्येष भेदस्तयोः ॥ ५४ ॥

भावार्थः--The Hindi commentary was not digitized.

सालंकारं सुशब्दं श्रवणसुखमथ प्रार्थितं स्वार्थविद्भिः ।
प्राणायुस्सत्ववीर्यप्रकटबलकरं प्राणिनां स्वस्थहेतुम् ॥
निध्युद्भूतं विचारक्षममिति कुशलाः शास्त्रमेतद्यथावत् ।
कल्याणाख्यं जिनेंद्रैर्विरचितमधिगम्याशु सौख्यं लभंते ॥ ५५ ॥

भावार्थः--The Hindi commentary was not digitized.

अध्यर्धद्विसहस्रकैरपि तथाशीतित्रयैस्सोत्तरै--।
र्वृत्तैस्संचरितैरिहाधिकमहावृत्तैर्जिनेंद्रोदितैः ॥
प्रोक्तं शास्त्रमिदं प्रमाणनयनिक्षेपैर्विचार्यार्थव--।
ज्जीयात्तद्रविचंद्रतारकमलं सौख्यास्पदं प्राणिनाम् ॥ ५६ ॥
703

भावार्थः--The Hindi commentary was not digitized.