705
भावार्थः--The Hindi commentary was not digitized.
मृत्युं को व्यक्त करने का निषेध.
जरारुजामृत्युभयेन भाविता भवांतरेष्वप्रतिबुद्धदेहिनः ।
यतश्च ते बिभ्यति मृत्युभीतितस्ततो न तेषां मरणं वदेदिह ॥ ५ ॥
भावार्थः--The Hindi commentary was not digitized.
मृत्यु को व्यक्त करने का विधान.
चतुर्गतिष्यप्यनुबध्ददुखिता विभीतचित्ताः खलु सारवस्तु ते ।
समस्तसौख्यास्पदमुक्तिकांक्षिणस्सुखेन श्रुण्वंतु निगद्यतेऽधुना ॥ ६ ॥
भावार्थः--The Hindi commentary was not digitized.
रिष्टलक्षण.
यदेव सर्वं विपरीतलक्षणं स्वपूर्वशीतप्रकृतिस्वभावतः ।
तदेव रिष्टं प्रतिपादितं जिनैरतःपरं स्पष्टतरं प्रवक्ष्यते ॥ ७ ॥
भावार्थः--The Hindi commentary was not digitized.