बलपरीक्षा

कृशोऽपि कश्चिद्बलवान्भवेत्पुमान् । सुदुर्बलः स्थूलतरोऽपि विद्यते
बलं विचार्यं बहुधा नृणां भवे--दतीव भारैरपि धावनादिभिः ॥ १५ ॥

भावार्थः--The Hindi commentary was not digitized.