20

विबमाग्नि आदि की चिकित्सा

सुबस्तिकार्यैरथ सद्विरेचनैः तथानुरूपैर्वमनैः सनस्यकैः ।
क्रमान्मरुत्पित्तकफप्रपीडिता--निहोदराग्नीनपि साधयेद्भिषक् ॥ १३ ॥

भावार्थः--The Hindi commentary was not digitized.

समाग्नि के रक्षणोपाय ।

समाग्निमेवं परिरक्षयेत्सदा । यर्थतुकाहारविधानयोगतः ।
त्रिकालयोग्यैरिह बस्तिभिस्सदा विरेचनैः सद्वमनैश्च बुद्धिमान् ॥ १४ ॥

भावार्थः--The Hindi commentary was not digitized.

बलपरीक्षा

कृशोऽपि कश्चिद्बलवान्भवेत्पुमान् । सुदुर्बलः स्थूलतरोऽपि विद्यते
बलं विचार्यं बहुधा नृणां भवे--दतीव भारैरपि धावनादिभिः ॥ १५ ॥

भावार्थः--The Hindi commentary was not digitized.

बलकी प्रधानता

बलं प्रधानं खलु सर्वकर्मणामतो विचार्यं भिषजा विजानता ।
नरेषु सम्यक् बलवत्तरेष्विह क्रिया सुकार्या सुखसिद्धिमिच्छता ॥ १६ ॥

भावार्थः--The Hindi commentary was not digitized.

बलोत्पत्तिके अंतरंग कारण

स्वकर्मणामौपशमात् क्षयादपि । क्षयोपशम्यादपि नित्यमुत्तमम् ।
सुसत्वमुद्यत्पुरुषस्य जायते । परीषहान्यो सहते सुसत्ववान् ॥ १७ ॥
4
  1. योग्य प्रमाण से सेवन किये गये आहार को जो ठीक तरहसे पचाती है उसे समाग्नि कहते हैं ।